SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोप अथ लंकापतिः प्राह । किमाकंदसि जानकि ॥ त्रिलोकीकंटकः सोऽहं । पतिर्यस्या निदेश- वृति कृत् ॥ २३ ॥ इह लंकामहोद्याने । देवानामपि दुर्लन्नां ॥ कुरु क्रीडां हतवीडं । स्वर्णरत्न-4 ॥५३॥ शिलातले ॥ २५ ॥ वनेचरेण किं तेन । श्रय मां यौवनोत्कटं ॥ मरु स्मरति किं नंगी। रं मनोरु सप्ति नंदने ॥ २५ ॥ ब्रुवनिति पथा सिंधो-स्तां रुदंती निनाय सः ॥ सापि श्रीरामरा २ मेति । न मुमोच मुखाइचः ॥ २६ ॥ चाटु कुर्वन् पपाताय । पौलस्त्यस्तत्पदांबुजे ॥ सम कोचयदेषापि । परपुंस्पर्शशंकया ॥ २७॥ मुहुरन्यय॑माना च । शशापेति पतिव्रता॥अवाप्स्यसि फलं मृत्योः । परस्त्रीवांयाऽनया ॥ २०॥ पश्यती सुखमामेषा । प्रसादं स्वयमे ष्यति ॥ इति प्रत्याशया हृष्टो । लंकेशः स्वपुरं ययौ ॥ शए । वणिक पण्यांगना दस्युतकृत्पारदारिकः ॥ परस्वांतमजानाना । ग्रंथौ ग्रनंति मारुतं ॥ ३० ॥ न यावत्कुशालोदंतं । रामलक्ष्मणयोर्लन्ने ॥ तावन्नाभामि सा चेति। तदाऽन्निग्रहमग्रहीत् ॥३१॥ स देवरमणोद्याने ॥५३॥ । त्रिजटारक्षितामथ ।। गुप्तां च यामिकैः सीता-मशोकद्रुतलेऽमुचत् ॥ ३५ ॥ दृष्ट्वाय राम. मायांतं । संत्रांतो लक्ष्मणोऽवदत् ।। आर्यामेकाकिनी मुक्त्वा । त्वमपीह किमागतः ॥३३॥ ७० For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy