SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोपाकागां तव वेडा-मित्युक्ते प्राह लक्ष्मणः॥ न जातमत्कृता याहि । द्रुतं केनापि . वात चितः ॥ ३४ ॥ निहत्यारिकुलं पृष्टे । तवैवाहं समागतः ॥ व्यावृत्तश्च निजं याव-फुटजं याmun ति राघवः ॥ ३५ ॥ तावत्सीतामनालोक्य । तत्र चित्तोपतापतः ॥ पपात मूर्बितो रामः । क्षितौ कृत श्व दुमः ॥ ३६ ॥ वनानिलैस्ततो लब्ध-संज्ञश्चेतस्ततो ब्रमन् ॥ हतं जटायुमा. लोक्य । सीतापहरणं विदन ॥३७॥ ददौ पंचनमस्कारं । तस्मै स परमाईतः॥ मृत्वा मा. १हेश्कल्पेऽनू-जटायुस्त्रिदशोनमः ॥३०॥ ___दर्शदर्शमरण्यानीं । तरुकुंजादिगह्वरान् ॥रामः सीतामनालोक्य । मूर्वितो न्यपतत्पुनः ॥३ए ॥ समेतो तसंपातं । विराधेनान्वितस्तदा ॥ सौमित्रिमूतिं राम-मेकाकिनमलोकत ॥ ४० ॥ सित्वाशु सलिलैर्वीज-यित्वाथ तरुपल्लवैः ॥ तेन सुस्थीकृतो रामो । वि-) | योगग्रहिलोऽवदत् ॥ १ ॥ सर्वत्र वीक्षितं तावद् । दृष्टा क्वापि न जानकी ॥ नूनं दृष्टास्ति ॥५॥ युष्मानिः । किं न ब्रूत वनांगनाः ॥ ४२ ॥ त्वामेकाकितया मुक्त्वा । जातोऽहं लक्ष्मणानुगः ॥ भ्राता च त्वत्कृते मुक्तो । धिग्मे कुमतिमीहशीं ॥ ४३ ॥ विलपन्निति नूपी । निप. For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy