SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोप ॥५५॥ ॥१२॥ स्मृत्वाऽवलोकिनी विद्यां । प्राह सीतामुपादर ॥ साऽप्युवाच त्वदादेशा-त्र मे किवात मपि शकं ॥ १३ ॥ किं तूपायोऽस्ति येनासौ । सौमित्रमनुधावति ॥ मिश्रो यदेतयोरस्ति। संकेतः सिंहनादतः ॥१४॥ तेनाप्यनुमता सापि । विदधे केसरिध्वनि ॥ श्रुत्वा रामोऽपि साशंक-माः किमेतदिति ब्रुवन् ॥ १५ ॥ बन्नाषे सीतया स्वामिन् । किमद्यापि विलंबसे ॥ प्रयादि शीघ्रं त्रायस्व । लक्ष्मणं संकटादतः ॥ १६ ॥ प्रसन्नं सीतया नुनो । रामोऽपि सहसाग्रहात् ॥ मौर्वामारोप यंश्चापे । सौमित्रिमनुजग्मिवान् ॥ १७ ॥ अथोत्तीर्य दशग्रीवो । व्यग्रां लक्ष्मणचिंतया ॥ आरोपयितुमारेने । विमाने जानकी रयात् ॥ १७॥ जटायुरथ सीतायाः। श्रुत्वा रुदितमागतः ॥ सीतामाहस्म मा वत्से । नयं कुर्या इति क्रुधा ॥ १५ ॥ कोरनखराघातै-ईशान-2 नमुपाश्वत् ।। क्रुः सोऽपि कृपाणेन । तं पृथिव्यामपातयत् ॥ २०॥ अथारोप्य विमाने ५५शा सा । नीयमाना तदाऽलपत् ॥ रद नामंगल ब्रात-ही मां राम सलक्ष्मण ॥ १॥ तदा नामंगलस्यैकः । पत्तिः श्रुत्वा तदारवं ॥ खेचरो योऽमागछन् । पातितस्तेन नूतले ॥२२॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy