SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir कालोपसर्वस्वं च नरोत्तम ॥ ३० ॥ गत्वा कुमारस्तत्सर्वै । तथा कृत्वा च तत्कणं ॥ प्रविष्टस्तदेवत वीर-मती वीक्ष्य विसिस्मये ॥ १५ ॥ तड्पमोहितस्तस्यै । भ्रातृवृत्तांतमब्रवीत् ॥ तदीयं ॥५१॥ खजरत्नं च । सोऽनिज्ञानमथार्पयत् !! ७० ॥ हर्षोत्फुल्ला दधौ सापि । तस्य स्वागतसत्कृति ॥पल्यंके स्थापयित्वा तं । गृहोपरि जगाम सा ॥ १ ॥ दध्यौ कुमारो विहिष्टे । विश्वासो युज्यते न हि ।। त्यक्त्वा पठ्यकमिति स । कोणे कापि तिरोदधे ॥ ७ ॥ यंत्रेण मुक्तया स. द्यः। शिलया तस्य पश्यतः॥ सा चूर्णीकृत्य पढ्यंकं । निःशंकं पुनरागमत् ॥ ३॥ म. चातुर्जीवितं हृत्वा । कस्त्वमद्यापि जीवसि ॥ जल्पंतीमिति तां केशै-धृत्वा बहिरुपानयत् ॥ ॥ ७ ॥ तथैव तहहारं । पिधाय स तया युतः॥ तामेवायोपदीकृत्य । प्रनाते नृपमानमत् ॥ ५ ॥ शौर्य प्रशंसन साश्चर्य । कुमारस्य नरेश्वरः ॥ पोरेन्यो दापयामास । तच्चौरापहृतं धनं ॥ ६ ॥ ॥१॥ सहस्रं दंतिनां जात्य-वाजिनामयुतं तथा ॥ रत्नालंकारवस्त्राद्यं । सुवर्ण कोटिसंमितं ॥ ॥७॥ ग्रामलदान्वितं राष्ट्र कोशयानासनैः सह ॥ कन्यां कमलसेनां च । प्रीतस्तस्मै For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy