SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शोलोप 11 4?? 11 www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir संयुतोऽनैषीत्क्वापि देवकुले क्षणात् ॥ ५८ ॥ तत्र वैदेशिकान् सुप्ता - नुवाप्य धनलोजतः ॥ स्वयमप्रेसरः शून्य-चैत्ये पेटा अनीनयत् ॥ ५० ॥ तत्र सुप्तेषु सर्वेषु । सोऽपि सुष्वाप दांत्रिकः ॥ दध्यावत्रांतरे राज - पुत्रोऽस्याहो दुरात्मता ॥ ६० ॥ तन्मयायं न विश्वास्यो । मुक्तस्तरे प || वटकोटरमध्यास्य । तस्थिवान् खमदंडभृत् ॥ ६१ ॥ परित्रापि खन । सर्वान् सुप्तान् निहत्य तान् ॥ उत्तरीयं द्विधा चक्रे | कुमारस्यापि कोपतः ॥ ६२ ॥ स्रस्तरं शून्यमालोक्य । यावत्पश्यतीतस्ततः ॥ तावत्खप्रकरेण श्री - कुमारेण स तर्जितः ॥ ॥ ६३ ॥ क्व यासि रे चिरं कृत्वा । चौर्यमद्य दुराशय ॥ वदन्निति बिशछेदं । तजंघायुग्ममविदत् ॥ ६४ ॥ जगाद चौरः शौर्येण । तवाहं खलु रंजितः । हितोपदेशस्तदयं । महानाग निशम्य - तां ॥ ६५ ॥ चैत्यस्य पृष्टदेशेऽस्ति । न्यग्रोधतरुरुच्चकैः ॥ कोटरे तस्य पाताल - जवनं मम विद्यते ।। ६६ ।। तत्र वीरमतीत्यस्ति । शिलापिहितमाहितः । द्वारमुद्घाटयेः खजः । संकेताॐ च गृह्यतां ॥ ६७ ॥ सा मे कनीयसी जामि-जवंतं परिशेष्यति ॥ दर्शयिष्यति ते कोश For Private And Personal वृत्ति ।। ५११ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy