SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir वृत्ति शीलोप ददौ नृपः ॥ ७ ॥ युग्मं ।। पृथक्मासादमध्यास्त । कुमारः सपरिछदः ॥ आराधयन्नुपा- ध्यायं । मेने जनकवन्नृपं ।। ए ॥ अन्यदा वनिता काचि-छईयित्वा तमन्यधात् ॥ य॥५१॥ त्वया तोषिता श्रेष्टि-पुत्री मदनमंजरी ॥ ७ ॥ सा ते दंतिदमं राज-रंजनं चौरनिग्रहं ।। हर राजपुत्रीविवाहं च । श्रुत्वानंदितमानसा ॥ १ ॥ मां प्रैषीदिति सोचाय । तत्कंठे हारमया विपत् ॥ कचे च नूनं निर्जाग्या । न स्मृता या पुनस्त्वया ॥ २ ॥ सोऽपि प्राह तया खे दो। न कर्त्तव्यः कथंचम ॥ यमुक्तं सह नेष्यामि । जायते किं तदन्यथा ॥ ३ ॥ सत्कृत्य तामयो तस्यै । दत्वा रत्नांगुलीयकं । प्रैषीदथान्यदान्येत्य । प्रतिहारो व्यजिज्ञपत् ॥ ४ ॥ राजदौवारिको देव । हारि शंखपुरागतौ ॥ तव क्रमौ दिदृताते । सोऽपि प्रावेशयन्मुदा ॥ ॥ ५ ॥ नपलक्ष्याऽनिलवेग-शुनवेगान्निधौ स तौ ॥ प्रणमंती समालिंग्य । प्रावेशयदयां तिके ॥ ६ ॥ पित्रोः क्षेमकयां पृष्टः । सुवेगो वेगतोऽवदत् ॥ सर्वत्र कुशलं देव । त्वघियो- * गस्तु उस्सहः ॥ ७ ॥ दृशं सबाष्पां बिभ्राणः। कुमारोऽपि तदाऽवदत् ॥ धिक् शत्रुरूपं मादृदं । ध्यायति पितरः सुतं ॥ ७॥ यउक्तं ॥१३॥ ६५ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy