________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
वृत्ति
शीलोप ददौ नृपः ॥ ७ ॥ युग्मं ।। पृथक्मासादमध्यास्त । कुमारः सपरिछदः ॥ आराधयन्नुपा-
ध्यायं । मेने जनकवन्नृपं ।। ए ॥ अन्यदा वनिता काचि-छईयित्वा तमन्यधात् ॥ य॥५१॥ त्वया तोषिता श्रेष्टि-पुत्री मदनमंजरी ॥ ७ ॥ सा ते दंतिदमं राज-रंजनं चौरनिग्रहं ।।
हर राजपुत्रीविवाहं च । श्रुत्वानंदितमानसा ॥ १ ॥ मां प्रैषीदिति सोचाय । तत्कंठे हारमया विपत् ॥ कचे च नूनं निर्जाग्या । न स्मृता या पुनस्त्वया ॥ २ ॥ सोऽपि प्राह तया खे
दो। न कर्त्तव्यः कथंचम ॥ यमुक्तं सह नेष्यामि । जायते किं तदन्यथा ॥ ३ ॥ सत्कृत्य तामयो तस्यै । दत्वा रत्नांगुलीयकं । प्रैषीदथान्यदान्येत्य । प्रतिहारो व्यजिज्ञपत् ॥ ४ ॥ राजदौवारिको देव । हारि शंखपुरागतौ ॥ तव क्रमौ दिदृताते । सोऽपि प्रावेशयन्मुदा ॥ ॥ ५ ॥ नपलक्ष्याऽनिलवेग-शुनवेगान्निधौ स तौ ॥ प्रणमंती समालिंग्य । प्रावेशयदयां
तिके ॥ ६ ॥ पित्रोः क्षेमकयां पृष्टः । सुवेगो वेगतोऽवदत् ॥ सर्वत्र कुशलं देव । त्वघियो- * गस्तु उस्सहः ॥ ७ ॥ दृशं सबाष्पां बिभ्राणः। कुमारोऽपि तदाऽवदत् ॥ धिक् शत्रुरूपं
मादृदं । ध्यायति पितरः सुतं ॥ ७॥ यउक्तं
॥१३॥
६५
For Private And Personal