SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir सोलोप सप्तमेऽह्नि ततो दध्यौ । चौरवार्तापि नाप्यते ॥ एकमेव दिन शेषं । तत्प्रतिज्ञा कथं मम ॥ वात ॥ ॥ इति निश्चित्य स प्रेत-वनमाश्रित्य यावता | कृपाणपाणिन्यग्रोध-तलासीनो वि.५ ॥५१॥ लोकते ॥ ४॥ तावता रौशक-मालालंकारधारिणं ॥ कषायवाससं दंग-कुंडिकाव्यग्र पाणिकं ॥ ५० ॥ विशालनालं ताम्रादं । दीर्घजंघाभुजोर्जितं ॥ परिव्राजकमायांतं । राजसू. नुरवैक्त ॥ ५१ ॥ युग्मं ॥ स एवायमिति स्पष्टं । संन्नावयति नूपजे ॥ पाखंमिकोऽप्यथागत्य । कस्त्वमित्यनुयुक्त तं ॥ ५॥ अहं वैदेशिको द्यूतादारिद्यमतुलं गतः ॥ नमामि यत्रतत्रार्थी । नष्टधेनुरिवाऽ निशं ॥ ५३॥ पाखंमी पुनरप्याह । हिमानीवाजिनीवनं ॥ विहन्मि तव दारिद्यं । धुतमेदि 1. मया समं ॥ ५५ ॥ ततः प्रमाणमादेश । इत्युक्तवति नूपजे ॥ तत्रैव तमवस्थाप्य । गतः - पितृवने स्वयं ॥ ५५ ॥ अयस्कुशीक्ष्यं खऊ । चादाय पुनरीयुषा ॥ चलितः कुमरस्तेन | |१|| नगरानिमुखं रयात् ॥ ५६ ॥ विधाय विद्यया सद्यः । पौरलोचनबंधनं ॥ स कात्रं पातयामास । कस्यापि धनिनो गृहे ॥ ५७ ॥ रत्नानरणवस्त्राणां । कृष्ट्वा पेटा अनेकशः ॥ कुमार. For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy