SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वृत्ति ॥धए॥ कालोपण । निरंतरं क्लिष्टमुपायं कर्म ॥ बभ्राम सा दत्तसुता दुरंत-संसारपायोनिधिमुग्रपापा ॥ ॥इति श्रीरुपल्लीयगळे श्रीसंघतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां श्रीशीलतरंगिण्यां दत्तहितकथा समाप्ता ॥ श्रीरस्तु । अथ पूर्वोक्तकधार्थमुपदेशरूपेण नावयन्नाह ॥ मूलम् ॥ एवं सीलाराहण-विराहणाणं च सुरकदुस्काई॥श्य जाणिय नो जवा। मा सिढिला होद सीलंमि ॥६७ ॥ व्याख्या-एवं पूर्वोक्तनंग्या शीलाराधनाविराधनयोश्च सु खदुःखानि कथितानि, शीलस्याराधने सुखं विराधने च खमिति यथाक्रमं ज्ञेयं; इति ज्ञा- त्वा विमृश्य नो नव्याः शीले चतुर्थव्रतपालने मा शिथिला नवत? शीलमेवाझ्यिध्वमित्यर्थः। म शोलधारिणां नारीसंगोऽपि वर्जनीय इत्याह ॥मूलम्॥ वनवयधारीणं । नारीसंगो अपबारी ॥ मूसाणव मंजारी।श्र निसि- च सुत्नेवि ॥ ॥ व्याख्या-ब्रह्मव्रतधारिणां शोलपालनबश्कदाणां नारीसंगो, मूष. 4 काणामिव मार्जारीसंगो अनर्थप्रस्तारी पापहेतुः, यथा ह्युदुराणां बिमालिका क्यकारिणी न. एमा For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy