SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शोलोप ति, तथा स्त्रीसंगः शीलवतां शोलशरीरविघातकारित्वादनर्थपरंपराकरी. प्रामाण्यमाह इति हि सूत्रेऽपि दशवैकालिकसूत्रेऽपि निषिई वर्जितं, चकारः समुच्चयार्थः, तदेवाहभए॥ ॥ मूलम् ॥-विनूसा श्छीसंसग्गो। पणीयं रसन्नोयणं ॥ नरस्सत्तगवेसिस्स । विसं तालनमं जह ।। ६५ ।। व्याख्या-आत्मगवेषिणस्तत्वज्ञस्य पुरुषस्येदं तालपुटं विषमेवेति या संबंधः, किं तदित्याह-विनूषा मंडनं नन्नटवस्त्रान्तरणादिन्तिः, यथा सोमनीतिः-नानृषिः कुरुते काव्यं । नाविष्णुः पृथिवीपतिः ॥ निस्पृहो नाधिकारी स्या-त्र कामी मंझनाऽप्रियः ॥ ॥१॥इति. स्त्रीसंसों वनितादिन्तिः सहवासः, यदाहुः-संसर्गजं गुणमवाप्य हि पाटलाया-स्तोयं कपालशकलान्यपि वासयंति ॥ ज्ञानाधिकैरहरहः परिघृष्यमाणाः । प्रायेण मं. दमतयोऽपि नवंति तद्शाः ॥ १ ॥ इति, प्रणीतः स्निग्धाहारः, सरसनोजनं विकृतिसेवनं, * यदागमः-विर विगईसीन आहारे अन्निरकणं ॥ अर अतवोकम्मे । पावसमणुत्ति वु- च॥ १ ॥ इति. यथा तालपुटं नाम विषं सद्यः प्राणापहारकं, तथेदमपि विनूषादिकं शीलजीवितापहारकत्वेन तादृग्विषोपमं शेयमिति गाथार्थः ॥ ६ए ॥ सितनिदर्शनान्येवाद धएप For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy