SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शोलोप वृत्ति ॥ ३॥ तदानीमहिदष्टायां । जायायां यजनाधिप ॥ नवता चेष्टितं प्रेम्णा । तत्राहं सादिन्नावना- क् ॥ ५ ॥ चिरंतनघननेह-वशात्तत्र समीयुषः ॥ कृतघ्नमिव संत्यज्य । नवंतं मम संगता ॥ ६ ॥ किमिकमावयोः सौख्य-मित्युदित्वा पुराशया ॥ पाणौ कृपाणमादाय । यावत्त्वांप्रत्यधावत ॥ ७७ ॥ तमांछिद्य रयात्ताव-दहमिबमचिंतयं ॥ घिगिमां धिक् च कामेछां । धिक् संसारविळंबनां ॥ ७ ॥ संविग्नात्मा समुत्सृज्य । समग्रं गरलौघवत् ॥ दीदामादाय नूपाल । करोम्यातापनामहं ॥ ७ ॥ श्रुत्वेति जातवैराग्यः । सैन्येन समुपेयुषा ॥ समं राजा समागव-त्पुरमुद्यत्पताककं ॥ ॥ कोणार्णमिव मन्वानः। संसारं स रसापतिः ॥ विधाय पुत्रसाशज्यं । स्वयं दीदामुपाददे ॥ १॥ क्रमेण ज्ञातवृत्तांतैः । स्वजनैः पामरैश्च सा ॥ न्यकृता धिक्कृता दत्त-ऽहिता दुःखिताऽन्नवत् ॥ २॥ वृहं निकाचितं कृत्य-सृष्टं कर्म नि- बद्ध्य च ॥ जगामाधोगतिं नागा-क्रांतकैवर्तजालवत् ॥ ३ ॥ तत नभृत्य तिर्यतू-त्पद्य पापमुपाय॑ च ॥ शीलवैकल्यतो नीम-नवानंत्यं भ्रमिष्यति ॥ ४ ॥ सतीनावविपर्यये ॥३॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy