SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailashsagarsuri Gyanmandir शोलोप वृत्ति ॥ध तिः॥ वातायनसमासीनां । नेत्रातिथ्यत्वमानयत् ॥॥ तदानीमन्यचेतस्क-मिव ज्ञा- त्वा नराधिपं ॥ जघान मदनो निल्ल । व गीतवशं मृगं ॥ १० ॥ तहशश्च विशामीशो। विस्मृत्यारामरम्यतां ॥ समियाय गृहं क्रीमा-शंकुता इव पंजरं ॥ ११ ॥ __अथाऽमात्यैरयाचिष्ट । राजा दत्तसुतां रयात् ॥ किं परापेक्षतां कुर्या-कोऽपि स्वरसबोधितः ॥ १२ ॥ प्रदत्तामथ दत्तेन । सुतामुशाह्य नूपतिः॥ प्रमोदाऽवैततां नेजे । तत्वज्ञानी. व निवृति ॥ १३ ॥ सा तु स्वन्नावलोलत्वा-हिनमैरथ नपतिं ॥ नपाचरंती तं लीन-चित्तं धूर्ततयाऽकरोत् ॥ १४ ॥ कदाचिचिरारामे । क्रीमाशैले कदाचन ॥ कदाचित्सप्तनूगेहे । नेजे तां तहशो नृपः ॥ १५ ! स्वबंदचरितां नाना-विलास विहितादरां ॥ स्मरातुरमना राजा रामां रेमे रमामिव ॥ १६ ॥ तामयो मन्मथागारं । प्रासादे सप्तनूमिके || व्यतिरिव्य सपत्नीन्यः । स्थापयामास नूपतिः ॥ १७ ॥ उद्यम चपलत्वेन । वक्तृत्वं मुखरत्वतः ॥ प्रेम स्थेमयुतं धाष्टर्या-दार्जवं चातिहासतः ॥ १७ ॥ इतस्ततो दृग्निपाता-सत्रपत्वं च नूधनः ॥ तस्यां संन्नावयामास । वातकींच्यामिव ॥ १५ ॥ युग्मं । पतिवालन्यतस्तत्र । स्नानपा For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy