SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शोलोप ॥४८६ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ॥ इति श्रीरुपल्ली गछे श्रीसंघतिलकसूरिपट्टावतंस श्री सोमतिलक सूरिविरचितायां श्री - शीलतरंगिण्यां नूपुरपं हितायाः कथा समाप्ता, प्रसंगतो राजपत्नी में कथा चोक्ता ॥ श्रीरस्तु ॥ दत्तपुहितुरुदाहरणमुदाहियते, तथाहि कर्जस्वल श्रियां गेह-मास्ते जयपुरं पुरं ॥ यस्याच्चसद्मशृंगाणि | विश्रांत्यै स्युर्दिवौकसां ॥ १ ॥ राजा जयरथस्तत्र । धर्मसत्रं महारथः ॥ यत्खऊपुष्करे लक्ष्मी - र्नित्यवासमशिश्रयत् ॥ २ ॥ मंत्री दत्तानिवो यस्य । मत्या शून्यांतेरेक्षणः ॥ स्वं जितं ज्ञापयन्नत्र | का एवाऽनवत्कविः || ३ || तस्यास्ति कन्या शृंगार-मंजरी मंजरीव या ॥ कामः कामु कालीनां । मनस्तल्लयमानयत् ॥ ४ ॥ साडारूढयौवना पीनस्तन शैलक्ष्य स्थितः ॥ कामकेसरिणः स्थाम्ना -ऽभ्रमयद्दिश्वमानसं ॥ ५ ॥ सा तु पूर्वजवाची कर्मकालुष्यदूषिता ॥ जेजे गतींगिताकारै - रसतीपथपथितां ॥ ६ ॥ तथाहि — तिर्यग्वलितया दृष्टया । गवंती पथि ते || अनापंतमप्याला- पयते परुषाक्षरं ॥ ७ ॥ चंचत्कांचनसचाय - घनामंबर मंडना || अनेक स्थिरपदा | विद्युल्लेखेव सा बनौ ॥ ८ ॥ अन्यदोपवनक्रीडा - कौतुकी जयन्तूप For Private And Personal वृत्ति ॥ ४८६ |
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy