SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नि शोलोपनाऽशनादिकाः॥ क्रियाः समस्ताः कुर्वाणा । तयो स्वैरं सुरीव सा ॥ २० ॥ श्तश्च नगरे तस्मि-न्निध्यपुत्रो धनंजयः॥ संचचार स्मर व । सौधावस्तेन वर्मना ॥ १ ॥ वीक्ष्य ॥an- दत्तसुता काम-मूढा तं कामन्नासुरं ॥ पुष्पमाला गलेऽमुष्य । बाहुपाशमिवाऽविपत् ॥२॥ नद्यानावधि तत्सौधे । तनावको धनंजयः ॥ सुरंगां खानयामास । प्रबन्नामाप्तपूरुः ॥२॥ मतागतानि कुर्वाणा । राझी तत्र स्मरातुरा || कालं किंचिदतीयाय । सुख स्वान्नाष्टकेलिन्निः ॥ २४ ॥ वलमानोऽन्यदा राज-रहिकातो नराधिपः ॥ ददोपवने राझी । क्रीडंती दत्तपुत्रिकां ॥ २५ ॥ ज्ञात्वा सापि विदग्धात्मा । गत्वाऽागारं सुरंगया ॥ तस्थौ वातायने दत्त-लो. चना नृपतिप्रति ॥ २६ ॥ ___समेति त्वरितं याव-सौधोपरि नरेश्वरः ॥ मुमुदे तामश्रो वीक्ष्य । प्रेम्णा संमुखचक्षुषी ॥७॥ प्रेक्षणीयको सायं-तनस्यावसरेऽन्यदा ॥ गंधर्वा रचयामासुः । ससामंतनृपाग्रतः ॥ २७ ॥ तानमानलयग्राम-मूनास्वनपेशलं ॥ गीतमाकर्णयामास । नृपो वादित्रसुंदरं ॥ ॥ ५ ॥ युग्मं ॥ तेषु सदोलमालोक्य । नृपो दत्तसुतां खलु ॥ विसृज्य प्रेक्षणं याव-सौ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy