SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir शोलोप ॥७॥ दत्तं तथा पति ॥ स्पृष्टः कदाचिच्चेदन्यः । स प्रत्यक्षोऽस्ति देव ते ॥ ५ ॥ एतद्धितयमुनि- वृत्ति त्वा । लग्नश्चेदपरो नरः॥ मत्तनौ तन्महासत्याः। शुहिं देया दयानिधे ।। ७६ ॥ यावता किं करोमीति । यतश्चितापरोऽनवत् ॥ धूर्ता तजंघयोरंत-निरगातावदाशु सा ॥ ७ ॥ तत्कालं सकले लोके । शुः शुऽति जब्पति ॥ चितिपुस्तजले पुष्प-मालां राजनियोगिनः ॥ ७॥ ताड्यमानेषु तूर्येषु । परितोऽनिजनैतता ॥ हृष्टेन देवदिन्नेन । सहिता स्वगृहं ययौ ॥ ७० ॥ __नूपुराकर्षणोद्भूता-निस्तीर्णा कलंकतः ॥ तदा प्रनृति सा लोकै-रूचे नूपुरपंमिता ॥ ॥ ७॥ ॥ वध्वास्तेन चरित्रेण । विस्मयापनमानसः ॥ स्वर्णकदेवदत्तोऽनू-अष्टनिक्षः स योगिवत् ॥ ७ ॥ अपूर्वकरणारूढ-मिव निशदरिणिं ॥ तं मत्वा नूपतिश्चक्रे । निजांतःपुररककं ॥ १ ॥ राझी काचिनदा मिंग-लुब्धोडाय पुनः पुनः ॥ जागरूकं तमालोक्य | व्याव त मुहुर्मुहुः ॥ ७२ ॥ ददोऽथ स्वर्णकारोऽपि । तवृत्तांतबुभुत्सया ॥ कुर्वन घुर्पुरारावं । सु. ॥ प्तः कपटनिया ॥ ३ ॥ सापि चौरवञ्चाय । किप्तचक्षुरितस्ततः॥ उच्चैर्गवाहमारूढा । नित्यसंकेतमुझ्या ॥ ५ ॥ तदधोनागबइन । नूलर्नुः पट्टहस्तिना ॥ करेणादाय सा राइय--- For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy