SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वनि शोलोप परनूमावमुच्यत ॥ ६ ॥ चिरेशागमनक्रोधा-डावेशादाधोरणस्तदा ॥ हस्तिशृंखलया पृष्टे । चेटीमिव जघान तां ॥७॥ साप्याह कश्चिन्मुक्तोऽस्ति । यामिकोऽनिनवोऽद्य नः ॥ स जा. ॥॥ गरूक एवाऽस्या-तनिया नाहमागता ॥ 1 ॥ सांप्रतं कणमासाद्य । सुप्ते तस्मिन् दुरात्म. पनि ॥ आगतास्मि द्रुतं स्वामि-स्तन्मुधा मयि मा कुप ॥नए ॥ हस्तिपकः कोप-पंकि लो बोधितस्तया ॥ स्वजायामिव तां राज-रामां रेमे स्मरातुरः ॥ए॥ रजन्याः पश्चिमे यामे । तथैव नृपदस्तिना ॥ मुक्ता वातायने पीन-साहसा स्वास्पदं ययौ ॥ १ ॥ तही. दय स्वर्णकारोऽपि । दध्यावध्यामलाशयः ॥ स्त्रीवृत्तं कः खलु ज्ञातुं । घनगर्जमिव कमः ॥ ॥ ए॥ यद्येवं राजयोषाणा-मपि शीलविनितं ॥ को नाम विस्मयस्तर्हि । सामान्यजनयोषितां ॥ ए३ ॥ या नित्यं निजगेहस्य । व्यापारविनियंत्रिताः ॥ संचरंतितरां स्वैरं । तासां शीलं कियचिरं । ए॥ विमृश्येति स्नुषादोषा-ऽमर्षध्यानं विधूय सः॥ सुष्वाप निरं मुक्त-महानार श्च श्रमात् ॥ एप ॥ निस्तं निश्तेि नानू-दयेऽप्यस्मिन्नऽजागृति ॥ यथास्थित तमाचख्यु-नूभुजे यामिकाः पुनः ॥ ६॥ न हि निर्हेतुकोऽकस्मा-स्वापस्तस्येति ॥७॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy