SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शोलोप० वृत्ति ॥८६॥ । वधूपबने निशि ॥ दृष्टान्यपुंता सुप्तेति । प्रतीत्यै तदिदं हृतं ॥ ६ ॥ जगार पुत्रतत्राहं । सुप्तोऽनूवं न चापरः ॥ कुर्वताऽनुचितं ताव-नयता लजितः पुनः ॥ ६५ ॥ मंजीरमर्यतामस्या । वृश्त्वं हि यदीदृशं । त्वयात्तं मम सुप्तस्य । तदाऽसौ तु सती ध्रुवं ॥ ६६ ॥ वृक्षः प्राह यदामुष्या। नूपुरं जगृहे मया ॥ नपेत्य गृहमागत्य । जवान सुप्तस्तदेदितः ॥ ६ ॥ वधूरूचे न तीमं । दोषारोपमहं सहे ॥ स्वात्मानं शोधयिष्यामि । दैविकेनापि कर्मणा ॥ ॥ ॥ कलंको हि कुलीनत्व-मस्यीयानपि दूपयेत् ॥ जात्यरत्नमिवाऽनध्य । बिंडुरंतरगों. नसः॥ ६॥ ॥ इहास्ति शोन्ननो यो । जंघयोस्तस्य याम्यहं !! जंघांतर्यस्य नाऽशुक्षे । जातु यातुमपि कमः ॥ ७० ॥ सशकेनाथ तातेन । निःशंकेन च सूनुना ॥ साहसैकनिधेस्तस्याः । प्रतिज्ञा प्रत्यपद्यत ॥ १ ॥ धौतपोतावृता स्माता । बलिहस्ताय उर्मिला ॥ सम. दं सर्वलोकानां । यकमर्चयितुं ययौ ॥ ७॥ मार्गेऽय पहिलीनूय । पूर्वसंकेतितो विटः॥ तजले मशाखायां । गोलांगूल श्वाऽलगत् ॥ ७३ ॥ अहो ग्रहिल इत्येप-स्तद्वंधुन्निरपास्यत सापि स्नानादिकं नूयः । कृत्वा यदं व्यजिज्ञपत् ॥ १४ ॥ मुक्त्वामुं पहिलं यह । गुरु ॥८६॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy