SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शोलोप ॥ ४७५॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालिंग्य । नटीवत् शयिता पतिं ॥ कुतो हि निज्ञ क्षुज्ञणां । लक्ष्मीरिव दरिक्षिणा ॥ ५४ ॥ धू पतिमाहस्म । कः क्रमोऽयं वत्कुले ॥ श्वसुरो यवयानाया । वध्वा हरति नूपुरं ॥ ॥ ५५ ॥ धिग्मेनावृतगात्रायाः । कथं ते निस्त्रपः पिता । वामपादाडुपादाय । नूपुरं सहसा गतः || ५६ || देवदिन्नोऽवदन्न । मा ताम्यः सुप्यतां कणं ॥ निर्भर्त्स्य पितरं प्रात- दापयिष्यामि नूपुरं ॥ ५१ ॥ सोचे मूर्ख न जानासि । स वक्ता प्रातरन्यथा ॥ उपपत्यादिना दृष्टा । मयेयं यद्दधूरिति ॥ ५८ ॥ प्रालस्येन तवानेन । प्राणांतो मे जविष्यति ॥ तत्वा सांप्रतं वृक्ष - प्रिय नूपुरमाइर ॥ ५५ ॥ पतिः प्राह प्रिये मास्म । शंकिष्टाः संशयो न मे ॥ तद् दृष्टव्यं यथा प्रात -स्तं वक्ष्यामि गलन्मतिं ॥ ६० ॥ मां त्वं पितृमुखं वीक्ष्या - ऽन्यथा संज्ञावयिष्यसि ॥ धिगस्तु जीवितं मे तदित्युदश्रुमुखीं प्रियां ॥ ६१ ॥ कलंकनीरुकां ज्ञात्वा । स्वप्रतीत्यधिरोपकानू || शपथान् शतशश्चक्रे । स्त्रीवशाः किं न कुर्वते ॥ ६२ ॥ सक्रोधं देवदिन्नोऽपि । प्रातः पितरमब्रवीत् ॥ नूपुराकर्षणं वध्वाः । किमकार्षीस्त्रपाकरं ॥ ६३ ॥ स्थविरोऽप्याह दुःशीला For Private And Personal वृत्ति ॥ ४७५
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy