SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शोलोप वृत्ति ॥४५॥ श्च शीलवतां न प्रत्नवंति. नक्तंच-तोयत्यग्निरपि सजत्यहिरपि व्याघ्रोऽपि सारंगति । व्या- लोऽप्यश्वति पर्वतोऽप्युपलति वेमोऽपि पीयूषति ॥ विघ्नोऽप्युत्सवति प्रियत्यरिरपि क्रीडातमागत्यपां-नायोऽपि स्वगृहत्यटव्यपि नृणां शीलप्रनावाध्रुवं ॥१॥ इत्यर्थः॥ ५ ॥ अथ शीलं प्रतिपद्य तन्त्रष्टानां दुर्गदौर्गत्यमाह ॥ मूतम् ॥–सीलप्रठाणं पुरा । नामग्गहणंपि पावतरुवीयं ॥ पुण तेसिपि गई तं । जारा हु केवली नयवं ॥ ६ ॥ व्याख्या-शीलभ्रष्टानां पुनर्नामग्रहणमपि पापतरुबीजं, यथा किल बीजं तरोरुत्पादकं तयाऽशीलानां नामग्रहणमपि पापहेतुकमित्यर्थः, या पुनस्तेषां शीलबष्टानां गतिः संसारपर्यटनरूपा तां नगवान् केवली जानाति, अपारत्वात्तःशील्यदुःकृतस्य, इतरज्ञानिन्निरवबोधुमशक्यत्वादित्यर्थः ॥ ६ ॥ पुनः शीलबष्टानामिहलोकपरलोकप्राप्यं दुःखफलमाह ॥ मूलम् -बंधणव्यणताडण-मारणपमुहाई विविहऽस्काई ॥ इह लोयंमि तहा श्रीर-मजसं पावंति गयसीला ॥६१ ॥ दालिदखुदवाही । अप्पान कुरूवया असुहाई ॥ न For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy