SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति शोलोपरयं ताई वसगाई । विगलीयसीलाण परलोए ॥ ६३ ॥ युग्मं ॥ व्याख्या-श्ह लोकेऽपि ता. वतशीला बंधनच्छेदनतामनमारणप्रमुखानि विविधःखानि, तथा स्थिरं चिरंकालस्थायि ॥४१॥ अयशोऽवर्णवादं प्राप्नुवंति, तत्र बंधनं रज्ज्वादिना, बेदनं कर्णनाशादीनां शस्त्रेग, तामनं ल. गुमादिन्निः कुट्टनं, मारणं प्राणच्यवनं, प्रमुखशब्देनाऽपरानपि कदर्थनाप्रकारान् दुःशीला लनंत इत्यर्थः, परलोकेऽपि गलितशीलानां दारिद्याव्याधिअल्पायुःकुरूपताप्रमुखानि, न केवलं तानि, नरकांतान्यपि तेषां वशगानि हस्तस्थितानि नवंतीति गायाध्यायः॥३१॥शा शीलभ्रष्टस्यैव दृष्टांतमाह ॥ मूलम् ।।—निरुवमतवगुणरंजिय-सुरोवि सो कूलवालन साढू ॥ मागहियासंगान । गलियवन पाविन कुगई ॥ ६३ ॥ व्याख्या-निरुपमतपोगुणरंजितसुरोऽपि ऽश्चरतपश्चरणाकृष्टदेवोऽपि स कुलवालकः साधुर्मागधिकासंगाजलितव्रतो भ्रष्टचारित्रः सन कुगतिं प्रा. त इति गाभार्थः, नावार्थो दृष्टांतेन गम्यः, स चाय। बनूवुः केचिदाचार्याः । कमाधारितया यकैः ॥ दीलितात्मेव पाताल-मूलेऽलीयत ना ॥ १ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy