SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir शोलोप ॥धए शीलरहितस्य तु शेषगुणगणानामपि अगुणत्वमाह ॥ मूलम् ॥-सयलोवि गुणग्गामो । सीलेण विणा न सोहमावद ॥ नयणविदूर्णव मु. हं । लवणविहूणा रसवश्व ॥ ५० ॥ व्याख्या-सकलोऽपि गुणग्रामः शीलेन विना न शोनामावदति, दृष्टांतावाह-नयनविहीनं मुखमिव, लवणविहीना रसवतीव यथा शोनां न प्राप्नोति, तथौदार्यस्थैर्यगांनीय विज्ञानज्ञानादयो गुणाः शीलेन विना न शोनंते, यदुक्तं-ऐश्वर्यस्य विनूषणं मधुरता शौर्यस्य वाक्संयमो । रूपस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।। अक्रोधस्तपसः क्षमा प्रत्नवतो धर्मस्य निर्वाच्यता। सर्वेषामपि सर्वकालनियतं शीलं परं नूषणं ॥ १ ॥'कर्दीनं वेति ' विहीनस्य विहूण, इति गाथार्थः ॥ ५ ॥ शीलवतामिह प्रत्यक्षफलान्याह ॥ मूलम् ॥–विसविसहरकरिकेसरि-चोरारिपिसायसारणीपमुद्दा ॥ सवेवि असुहन्ना- वा । पहवंति न सीलवंताणं ॥ एए ॥ व्याख्या-विषविषधरकरिकेसरिचौरारिपिशाचशाकिनाप्रमुखाः सर्वेऽप्यशुनन्नावा नपश्वकारित्वेनाऽसौख्यकरा नावाः पदार्थाः स्थावरजंगमा ए। १७ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy