SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोलोप वति ॥ मुदा ॥ विससर्ज ततं लोके । तच्चरित्रैश्च निर्मलैः॥ ६३ ॥ धनावहादयः सर्वे । शीलमादा- त्म्यदर्शनात् ॥ शिवश्रीकार्मणं जैन-धर्म चक्रुरनारतं ॥ ६ ॥ श्रीरोहिणी सेति जिनेश्धर्म -प्रतावनाऽतमिदं विधाय ॥ कृत्वा कृतार्थ च मनुष्यजन्म। प्राप्ता प्रनूतां सुकृतप्रतिष्ठांक्षा इति श्रीरुपक्षीयगळे श्रीसंघतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां श्रीशीलतरंगिण्यां रोहिणीकथा समाप्ता ॥ श्रीरस्तु ॥ अथ शीलवतां संगमपि बहुगुणावहमाह ॥ मूलम् ॥–सीलकलिएहिं सहिं । संगोवि हु बहुगुणावहो हो ॥ कप्पूरसुरहिननपि । कुणश् वत्थूरा सुरहिनं ॥ ५७ ॥ व्याख्या-खु निश्चितं शीलकलितैः शीलवनिः साई संगमोऽपि संसर्गोऽपि तणावहस्तछीलकारणं नवति; दृष्टांतमाह-कपूरसाध्यात्म्यमपि घनसारेण सह वासोऽपि वस्तूनां पदार्थानां सुरनित्वं करोति, विगंधेऽपि वस्तुनि सहवासात्क- पूरसौगंध्यं संक्रामतीत्यर्थः, यदागमः-जो जारिसेण मित्तं । करे अचिरेण तारिसो होई॥ - कुसुमेहि सह वसंता । तिलावि तग्गंधिया जाया ॥१॥ इतिगाथार्थः ॥ ५ ॥ ४ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy