SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir शीलोप वृत्ति मंत्रमहोदधिः ॥ ३ए । वाद्यमानैरथातोद्यैर्गीयमानैश्च गीतकैः ॥ नन स्फारशंगारा । त- व मंत्रिसुता स्वयं ॥ ४० ॥ कदाचिदनिधां श्रुत्वा । मा स्मरन्मां नरेश्वरः॥ लीलावतीत्यतो नाम । बन्नारापरमात्मनः ॥१॥ कलपंचमकाकल्या । गीतान्यायजिनेशितुः॥ सौधाननागमारूढी-ऽन्यदा शुश्राव पार्थिवः ॥ ४२ ॥ ___सामान्यराजपुत्रस्य । वेषमाधाय नूमिनृत् ॥ तत्रैत्य पश्चिमक्षरे । वीकृते प्रेक्षणीयकं ॥ ३ ॥ नृत्यंत्या नृपतिर्नेत्र-क्षुरप्रेण तथा हतः ॥ लीलावत्या यथा स्थाना-उचातुमपि नाऽस्मरत् ॥ ४४ ॥ सुखासनेन संगीता-नंतरं गतया तया ॥ राजापि तगृहेऽनैपी-दणदां - कणदामिव !! ४५ ॥ एवं प्रतिदिनं तत्र । प्रेक्षते प्रेक्षणदणं ॥ रात्रिं नयति तत्रैव । सत्रागारे जनाधिपः॥ ४६॥ यद्यहिचेष्टते राजा । तत्र सा तत्पितुः पुरः॥ ज्ञापयत्यखिलं सोऽपि । लिलेख वहिकापटे ॥ ७ ॥ अन्यदोपानही मुक्त्वा । साहारुरोह सुखासने ॥ नपानक्षाहिनी नास्ति । तदेते त्वं मुदानय ॥ ४ ॥ तेनापि शिरसादाय । समानीते तदंगणे ॥ तथैव च निशीबिन्यां । नर्नकी तमसूषुपत् ॥ ४ए ॥ अन्यदोक्तं तया स्वामिन् । मत्पादौ खतस्तमा ॥३॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy