SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir शीलोप वृत्ति ॥ ३॥ ॥ नचापय सखीं येन । तलहस्तयति कणं ॥ ५० ॥ तृतीयजनसंचार-मसहिष्णुः स्वयं नृ- पः ॥ तथा व्यश्रामयत्पादौ । निदशै सा यथासुखं ॥ ५१ ।। स्वप्ने संपूर्णचं सा । प्रविशंतं निजानने ॥ दृष्ट्वा जागरिताऽपश्य-संवाहनपरं नृपं ॥ ५५ ॥ निवार्य सहसोबाय । तस्याग्रे स्वप्नमाख्यत ॥ तेनोक्तं तनयो नावी। नई सर्वोत्तमस्तव ॥ ५३ ।। रात्रेविरामसंसूची। शंखो दध्वान तावता ॥ ननाय सत्वरं राजा । जगाम निजमंदिरं ॥ ५५ ॥ धर्मध्यानं दधाना सा । रजनीमत्यवाहयत् ॥ नदिते नास्वति प्रातः । प्राप सा जनकालयं ॥ ५५ ॥ उक्त्वा पितुर्निशावृत्तं । गृहक्षारं पिधाय च ॥ सुखेन पालयामास । गर्नमेकांतमाश्रिता ॥ ५६ ॥ हितीयेऽहि नृपस्तस्याः । पप्रड प्रातिवेश्मिकीं ॥ लीलावती गता कुत्र । न जानामीति साऽवदत् ॥ ५७ ॥ राजापि विरहेणास्याः। सुतरां दुर्मनायितः ॥ निर्गमय्य निशां कष्टात् । प्रातः पाच मंत्रिणं ॥ ५० ॥ युष्मद्देवगृहे मंत्रिन । यासीन्मूल विलासिनी ॥ नाना लीलावती सास्ते । व गतेति निवेद्यतां ॥ ५ ॥ देव सा कुत्सिताचारा । चैत्यानिष्कासिता मया ॥ येन कस्यापि गेहे सा । गत्वा नयति शर्वरी ॥ ६ ॥ तस्मात्तदास्पदे कापि। गवे ॥३॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy