SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोप ॥ ३७॥ मादिशत् ॥ ॥ पंडितासि प्रिये ताव-नागंतव्यं गृहे मम ॥ सर्वलक्षणयुग् याव-जातोवृत्ति नवति नो सुतः॥ ए॥ ईषस्मित्वा तयाप्युक्तं । पुत्रे जाते ध्रुवं ह्यहं॥ स्वामिंस्त्वहमेष्यामि । किंचेदमपरं शणु ॥ ३० ॥ तदाहं वापि चेत्त्वत्तो । धावयामि निजौ पदौ ॥ वाहयामि नवंतं च । स्वकीयोपानहावपि ॥ ३१ ॥ इति प्रतिज्ञामासूत्र्य । गता सा स्वपितुर्गृहे ॥ कथयामास चैकांते । वृत्तांतं मंत्रिणः पुरः॥ ३॥ वत्से कथमिदं याति । उर्घटं घटनापदं ॥ तात किं सुप्रयुक्ताया। असाध्यं विद्यते मतेः॥ ३३ ॥ यमुक्तं नीतौ–एकं हन्यान वा हन्या-दिषुर्मुक्तो धनुष्मता | बुर्बुिझिमतोत्सृष्टा । हंति राष्ट्रं सराजकं ॥ ३४॥ मंत्रिणाऽनाणि नो बुद्ध्या । न दानैर्न च पौरुषैः॥ विधातुं शक्यते कार्य । मुक्त्वा दैवबलं परं॥ ॥ ३५॥ भुवनानंदया प्रोक्त-मित्रमेव न संशयः॥ सापि कर्मवशाहुतिः। प्राणिनामिह जायते ॥ ३६ ॥ अथ तात नृपावास-प्रत्यासन्नमहीतले । श्रीमन्नान्नेयदेवस्य । नवनं लघुका- ॥३७॥ यतां ॥३७॥ सुन्नगा गीतवादित्र-गीतैस्तत्र ययांगनाः ॥ संगीतं कुर्वते रम्यं । त्रिकालं का. यतां तथा ॥ ३० ॥ अंतर्विलासिनीगेहं । कार्यतां मजदं पुनः । तदुक्तं कारयामास । मंत्री For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy