SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वत्ति गोलोप वल्लनः॥ तावदत्रांतरे प्राप्तः । कमलालेखवादकः॥ ६ ॥ रोषतोषदृशोन्मिश्र-स्तत्कालं र- X तिवल्लनः ॥ कमलालिखितं लेखं । वाचयामासिवानसौ ॥ ७ ॥ तथाहि॥३५॥ स्वस्तिश्रीहृदयस्थं तं । नत्वा श्रीरतिवद्धनं ॥ विज्ञप्तिं कुरुतेनोधि--मध्यतः कमला प्रि या ।। ॥ अहमदतशीलास्मि । स्वामिन युष्मत्प्रसादतः ॥ शश्वदेव सनाथा च । नवनिर्हदयस्थितैः ॥ नए ॥ श्रीकीर्तिवईनो नाम्ना । बांधवोऽपि मया समं ॥ युष्मत्पाददिदृक्षायै । समियनस्ति नक्तियुक् ।। ए ॥ अहो शीलस्य माहात्म्यं । कमलाया यतो मम ॥शत्रुमित्रत्वमापनो । दध्याविति नृपस्तदा ॥ १ ॥ अन्योऽन्यं मिलितौ नूपौ । ततो जलनिधेस्तटे । नचितां प्रतिपत्तिं च । धावप्याचरतःस्म तौ ॥ ए ॥ प्रमोदतस्ततः पौरै-वध्वंदनमालिकां ॥ पुरीं प्रविशतो नूपौ । सतीकमलया युतौ ॥ ए३ ॥ दिनानि कतिचित्तत्र । स्थित्वा प्रोत्या सगौरवं ॥ श्रीकीर्तिवईनो राजा । जगाम निजपत्ननं ॥ ए४ ॥ रतिवल्लन- नूपोऽपि । सत्या कमलया समं ॥ त्रिवर्गसारं गार्हस्थ्य-धर्म साधितवानलं ॥ एए ॥ क्रमेमग तनये जाते । राज्यनारधुरंधरे ॥ साम्राज्यनारं संयोज्य । स्वयं विषयनिस्पृहौ ॥ ए६ ॥ ३ ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy