SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कीलोप वृत्ति ॥५३॥ दत्वा दानं ततः संघ । पूजयित्वा च दंपती ॥ दीक्षां जगृहतुः श्रीम-त्स्यंदनाचार्यसन्निधौ ॥ ॥ ए७ ॥ दीक्षां पालयतोः कर्म-संघातं घातिनं नतोः ॥ नत्पन्नं केवलझान-मुन्नयोर्विश्वदी. पकं ॥ एG ॥ विबोध्य क्रमतो नव्य-पूगान् पद्मानि नानुवत् ॥ निर्वाणपदवी प्राप । रतिवजन केवली एए| अथ विहृत्य पुरे नगुकबके ॥ स्वपितरौ प्रतिबोध्य च सान्वयौ॥ वि- र मल केवलवासितनूतला । शिवपदं कमलाप महासती ॥ १० ॥ ॥ इति श्रीरुपल्लीयगने श्रीसंघतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां श्रीशीलतरंगिण्यां कमलामहासतीकथा समाप्ता ॥ श्रीरस्तु ।। अथ श्रीकलावतीकथा प्रकाश्यते इहैव जंबूदीपेऽस्ति । देशः श्रीकमलाह्वयः ॥ स्वर्ग जिगाय योऽपार-लक्ष्मीनातिलो. नमः ॥ १॥ पुरं शंखपुरं तत्र । तारकप्रतिबिंबितः॥ जितः श्रिया ध्रुवं स्वर्गः । पुष्पैरर्चय- तीव यत् ॥ २॥ प्रजानुकूलकत्तत्र । श्रीमान् शंखो महीपतिः ॥ चित्रं न बित्नरांचक्रे । यः कौटिल्यं हृदंतरे ॥ ३ ॥ निर्जित्य समरे स्वीयी-कृतामेकातपत्रिणीं ॥ अनाक्रांतां परैः पृथ्वी ॥३५३।। ૫૦ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy