SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ।। ३९१ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir सद्यः । कमला लोहशृंखला || शेफाली कुसुमानीव । पेतुः प्रज्ञातवाततः ॥ ७५ ॥ कीर्त्तिवर्धन पोऽपि । तं नंतुं सपरिवदः || समियाय महात्मापि । दत्वा धर्माशिषं ततः ॥ ७६ ॥ विशिष्य प्रतिबोधार्थं । प्राच्यजन्मांतरान्वितं ॥ प्रत्यक्षं कमलोदंत - मेवाऽनाबत केवली ||१७ ॥ प्रेक्ष्यतामिहलोकेऽपि । शीलः परमं फलं ॥ शृंखलात्रुटनं पूर्वा-वस्था च कमलातनौ ॥ ॥ ७८ ॥ श्रुत्वेति विमानाः कीर्त्तिवर्धनश्चकितस्तरां ॥ लोकछ्यविरुद्धं हा । चेष्टितं किमिदं मया ॥ ७९ ॥ कमलाया महासत्याः । कामासक्तेन यन्मया ॥ विरुद्धं चिंतितं तत्त-छीलेन विफलीकृत || || इत्युवाय गतो गुप्तौ । तामाकृष्य त्रपापरः ॥ निपत्य पादयो राजा | कमयामास तां सतीं ॥ ८१ ॥ श्रदृष्टव्यमुखः पापो । घृष्टो भुवननिंदितः ॥ श्रहमेव स्वसयैन । तवेदं व्यसनं कृतं ॥ ८२ ॥ ततस्त्वमेव बंधुस्त्वं । धर्माचार्यश्च निश्चितं ॥ कार्ये वर्त्तमानोऽहं । यया प्राग्वरितस्त्वया || ८३ || रोषस्त्वयाऽपनेतव्यो । रतिवल्लननूभुजः ॥ त्वामदं खलु नेष्यामि । स्वयमेव भवत्पुरे ॥ ८४ ॥ ततो यानानि संपूर्य । महार्धे रत्नसंचयैः ॥ समं कमलया कीर्त्ति - वईनः प्रस्थितो रयात् ॥ ८५ ॥ सैन्यैः सहागतो यावत्सीमांतं रति For Private And Personal वृत्ति ।। ३९५१ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy