SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शालोपशीलोपदेशमालावृत्तौ शीलतरंगिण्यां दवदंतीकथा समाप्ता ॥ श्रीरस्तु । अथ श्रीकमलासतीकया कथ्यते, तथाहि॥इन्ध देशः श्रीलाटनामास्ति । नैकैरत्नाकरैर्युतः ॥ एकरत्नाकरं जंबू-ही हेपयतीव यः॥१॥ नगुकडं पुरं तत्र । पावितोपवनं जिनैः ॥ पूतीकर्तुमिवात्मानं । रेवा यत्परिवायते ॥२॥ तत्र मेघरथो राजा । यत्प्रतापनन्नोमणिः ॥ आशाः प्रकाशाः कुर्वाण-श्चित्रं पद्माविकाशकत् ॥ ३ ॥ गेहिनी विमला तस्य । धर्मार्थविमलाशया ॥ कमलेव मुदां पात्रं । कमलेति सु. ता तयोः॥ ४ ॥ कन्या सा सप्तबंधूनां । लघिष्टा यौवनोन्मुखी ॥ जाता यूनामनेकेषां । म. नःसंमोहनौषधी ॥ ५ ॥ पिका इव वसंतर्तुं । गजा विंध्यावनीमिव ॥ तामेव सस्मरुपपुत्राः स्मरवशंवदाः ॥ ६ ॥ इतश्च सोपारपुरे । राजा श्रीरतिवल्लन्नः ॥ कस्य नो योऽवसचित्ते । रतिवल्लनदेववत् ॥ ७॥ चिकीर्षुमित्रतां सोऽथ । सह मेघेन नूभुजा ॥ नपायनान्यनेकानि | प्राहिणोति निरंतरं ॥ ७ ॥ तयोः प्रीतिरवष्टि । लेखोपायनपाणिषु ॥ दूतेषु कार्यदकेषु । नित्यमायात्सु यात्सु च ॥ ए॥ दानैः प्रशंसावाक्यैश्च । सानुकूलैश्च चेष्टितैः ॥ मि. ॥३ ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy