SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ३८५ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir त्वं शत्रुरप्येति । किमुदासस्य तूच्यते ॥ १० ॥ चिंतयामास मेघोऽपि । विनयाद्यैर्गुणैरिमैः ॥ रतिवल्लनतुल्यः किं । राजपुत्रोऽस्ति कश्चन ॥ ११ ॥ यथा सर्वगुणः सैष । तथेयं कमला सुता ॥ तत्सर्व जनताश्लाघ्यः । संबंधो युज्यतेऽनयोः ॥ १२ ॥ श्रास्थानीमन्यदाडासीने । । श्रीमेघे सपरिच्छदे ॥ आगत्य कमला कन्या । पितुरुत्संगमाश्रयत् ॥ १३ ॥ विलोक्य सर्वालंकार - सुनगां कन्यकां नृपः ॥ तत्कालं कलितश्चित्ते । वराऽन्वेषणचिंतया ॥ १४ ॥ पप्रन्न च महामात्यान् | कमलायाः कृते नृपः । सुधांशुरिव रोहिण्या - चिंत्यतामुचितो वरः ॥ १५ ॥ ज्ञात्वा सर्वोपधाशुद्धं । तेऽप्यथो दूषयोप्रितं । शास्त्रज्ञा इव युक्तार्थं । रतिवल्लज्जमब्रुवन् ॥ ॥ १६ ॥ तत् श्रुत्वा भूपतिर्दध्यौ । मंत्रिभिस्तत्वदृष्टिभिः ॥ ममैव मनसा पर्यालोच्य प्रो. चेदितं वचः ॥ १७ ॥ आस्थान्या मंगनं प्रायो । जवेयुर्भुवि भूमिपाः । राज्यं च सचिवायत्तं । परमार्थेन मन्महे ॥ १८ ॥ श्रमात्या एव चक्षूंषि । नूभुजामित्युदीर्यते ॥ मंत्रिणां लोचनैरेव | सहस्रनयनो हरिः || १७ || संपूर्णेष्वय सर्वेषु | राज्यांगेषु महीभृतां ॥ श्रमात्यबलमेवैकं । जुंनते सकलोत्तरं ॥ २० ॥ ध्यात्वेति प्रकटं प्राह । साधु जो मंत्रिपुंगवाः ॥ हि ४५ For Private And Personal वृत्ति ॥ ३८५||
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy