SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir कीलोपा ॥३३॥ सुखं ॥ ५२ ।। अथो निषधनाकेंः । समये सुतमब्रवीत् ॥ वत्स का नाम राज्याशा । सा वृत्ति रासार विवेकिनां ॥ ५३ ।। वात्याविवर्त्तनोत्ताल-तूलपूलचलाऽचलाः ॥ संपदस्तासु को नाम रज्यते विशदाशयः॥ ५ ॥ ततः पुष्कलनामानं । सुतं राज्ये निवेश्य तौ ॥ दीदां जगृहतुजैनी । दंपती श्रुतस- म्मती ॥ ५५ ॥ विविधानिस्तपस्यातिः । समयं प्रतिपालयन् ॥ व्यहानिलराजर्षि-मदि नी गुरुनिः सह ॥ ५६ ॥ स्वन्नावसुकुमारत्वा-संयमे शिथिलाशयः॥ पुनर्दृढीकृतोऽन्ये. त्य । दिवो निषधनाकिना ॥ ५७ ॥ मनः कथंचिबुधानो । म्यां कामवशंवदं ॥ शिश्रायाऽनशनं दीक्षा-पालनाप्रत्यलो नलः ॥ ७ ॥ मृत्वा कुबेरनामाऽनू-दुत्तराशापतिः सुरः॥ नीमजाप्यन्नवत्तस्य । कांताऽनशनमृत्युना ॥ एए ॥ इति खलु दवदंती पापपंकं हरंती।) विधृतविमलशोला क्वाप्यसंजातहीला ॥ नरभुवि पुनरेषा दिप्तकर्मावशेषा । सुगतिसुखम- ॥३३॥ गाधं लप्स्यते वीतबाधं ॥६॥ ॥ इति श्रीरुपल्लीयगचे श्रीसंघतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां श्री For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy