SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra लोप ३४ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हिं । काराविया निययदासत्तं ॥ १७ ॥ व्याख्या - येषां पुरुषाणां माहात्म्यमरुप्फरं स्फूर्तिगर्व जगति संसारे शक्रोऽपि न खंडयति, प्रास्तां मनुष्यः, देवेंशेऽपि येषामहंकारं निराकर्त्तुं न कमः, तेऽपि नरा नारीनिर्निजदासत्वं कारिताः, ये स्ववीर्यादयुतया शक्रमपि न गणयति, तेऽपि स्त्रीजनांनानंग्या विमंबिता इति ॥ १७ ॥ अत्र च भुवनानंदाराशी रिपुमईननृपदृष्टांतः, तथाहि अस्ती जरतक्षेत्रे । सुखावासानि पुरं ॥ यत्रालिहसौधेषु । तारकैरकृतायितं ॥ ॥ १ ॥ तत्र मानोन्नतस्तीव्र - प्रतापतपनान्वितः ॥ सुमेरुरिव रत्नाढ्यो । रिपुमर्द्दननूपतिः ॥ २ ॥ तस्यास्ति सचिवो बुद्धि-सागरो न्यायसागरः ॥ प्रेयसी प्रेमसर्वस्वं । तस्यास्ति रतिसुंदरी ॥ ३ ॥ तत्रास्ति पूर्वदिग्नागे । विमानोपममुन्नतं ॥ श्रीमद्युगादिदेवस्य । चैत्यमत्यंतसुंदरं ॥ ४ ॥ तत्पुरस्तादतिस्फार - सहकारो डुमोन्नतः ॥ तत्रास्ते कीरमिथुनं । नर विशारद || ५ || अन्येद्युस्तनये जाते । हर्षितौ कीरदंपती || नरेंशदधिकं स्वस्य । साफल्यं दधतुर्भुवि ॥ ६ ॥ अन्यकीरीसमासक्तं । पतिं मत्वाऽन्यदा शुकी ॥ न प्रवेशमदानी मे For Private And Personal वृत्ति ॥ ३४ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy