SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir गीलोप र वृत्ति । ३५॥ गम्यतां यत्र ते प्रिया ॥ ७ ॥ अन्यासक्ते नरे प्रेम । परायत्ताश्च संपदः ॥ निर्विशेषज्ञसेवा च । नृणामेषा विषत्रयी॥॥ अपनःक्रियया न-उपराधः कम्यतां मम॥शकेनात्यर्थः मुक्तापि । नाऽमन्यत तदा शुकी॥ए॥ शुकोऽवादीत्तदा देहि । पुत्रं मे कुलकारणं ॥ य. श्रेष्टं येन गहामि । त्वमप्यास्त यथासुखं ॥ १० ॥ अपराधान स्वयं कृत्वा । दंत पुत्रं च या. चसे ॥ अतिदतोऽसि नोः कीर । किमु नीराजकं जगत् ॥ ११ ॥ एवं विवदमानौ तौ । पु| त्रार्थे जातसंशयौ । क्रमाशजकुलं प्राप्य । स्वरूपं निजमूचतुः ॥ १२ ॥ वप्त्वा केत्रे यथा बीजं । स्वामिनोत्पन्नमाप्यते ॥ तथैव पित्रा लन्येय-मवश्यं पुत्रसंततिः ॥ १३ ॥ छ वि. चार्य कीराय । नूभुजा दापितः सुतः ॥ तां स्थिति लेखयामास । वहिकायां च कीरिका ॥ ॥ १४ ॥ श्रुतज्ञानिनमासीनं । सहकारतरोस्तले ॥ वैराग्यनिता स्वायु-वदित्वा पृबतिस्म सा ।। १५ ॥ श्तो बक्ष्मनुष्यायु-स्तृतीयदिवसे शुकि ॥ मंत्रिपुत्रीत्वमासाद्य । राजन्नार्या नविष्यसि ॥ १६ ॥ कदाचिउपयोगेन । दृष्ट्वा जातिस्मृतिनवेत् ॥ सेति साधूक्तवृत्तांतं ! चैत्यन्नित्नावलेखयत् ॥ १७ ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy