SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति गीलोपनां । ये वैरिवारोन्मुखपादपाताः ॥ तानुत्तमांगेन दधाति धात्री । तैरेव यस्माद्रियते धरित्री ॥१॥इति, 'मं नीसा' इति अपघंशनिपातः॥हितीयगाथार्थमाह-सिंहपौरुषनिर्मथनादलितमदकलगणाश्च दृश्यते, मदकला गजेंशः, ईदृशा अपि धीराः संतीत्यर्थः, किंतु मदनशरप्रसरसमये कंदर्पोन्मादे जागरुके सति केचिदेव सपौरुषाः, विरला एव कंदर्पशस्त्रपाते शीलरूपास्त्रधारिण इत्यर्थः, नक्तंच-दशावस्थो दशग्रीवो । देवदानवदुर्जयः॥ कंदर्पराकसेशेऽसौ । शीलास्त्रेणैव साध्यते ॥ १ ॥ सुन्नटानामपि स्त्रीजैत्रतामाह ॥ मूलम् ॥ जे नामंति न सीसं । कस्सवि भुवणेवि ते महासुहडा ॥ रागंधा गलियबला | रुलंति महिलाण चरणतले ॥ १६ ॥ व्याख्या-भुवनेऽपि जगत्यपि ये कस्यापि शीर्ष न नामयंति, तेऽपि महासुन्नटा रावणप्राया महावीरा रागांधा अनुरागवशंवदाः, गलितबलाः कंदर्पवशादीशप्राणा श्व महिलानां स्त्रीणां चरणतले रुलंति लुम्तीति नावः ॥१६॥ विशिष्य तदेवाह ॥ मूलम् ॥-सक्कोवि न य खंड । माहप्पमडप्फरं जए जेसि ॥ तेवि नरा नारी ॥ ३३ ॥ OF For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy