SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोप वृत्ति ॥३३५॥ तत्त्वं वांबननूर्दको-पालनाईः कथं न हि ॥ ए ॥ नूपेनोक्तमिदं सत्यं । सर्वं जानामि सुं- दरि ॥ रागातिरेकतः किंतु । लुब्धोऽहं तव संगमे ॥ ए॥ महासत्याद दीनेऽस्मिन् । को रागोऽद्यापि मेंगके ॥ नीलीरागानुरागेण । नूयोऽवदन्महीपतिः ॥ ए१ ॥ तपःशुष्केऽपि देहेऽस्मि-त्रिदं ते नयनध्यं ॥ जीर्णनांडगतं रत्न-मिवाऽनध्य जगत्रये ॥ए । अनन्यं शीलरक्षार्थ-मुपायं जानती सती ॥ नुत्पाव्य लोचन । नभुजः सहसाऽर्पयत् ॥ ए३ ॥ दृ. ष्ट्वा चमत्कृतो मुक्त-रागोऽयायं महीपतिः ॥ प्रवृक्षाऽतुबसंवेगः । सतीमाह ससंघ्रमं ॥४॥ किमिदं दारुणं कर्म । कृशोदर कृतं त्वया ॥ ममात्मनश्च खैक-कारणं दुःकरं हहा ॥ ॥ ५ ॥ सादस्म देव सौख्यक-कारणं त्वावयोरिदं ॥ तिक्तौषधमिवात्युग्र-रोगिणोयितामिति ॥ ए६ ॥ अथ देशनया चक्रे । तया धर्मे स्थिरो नृपः ॥ सोऽपि वैराग्यमापनः । दमयामास तां सती । ए७ ॥ ततः शीलप्रनावेणा-ऽमुष्याः श्रीशासनामरी ॥ चकार नय ने शोना-ऽतिरेकेण मनोहरे ॥ ए ॥ राजापि मंत्रिनिः साई। प्रैषीनां नंदने पुरे ॥ चं स्याऽज्ञापयसैषा | स्वसेयं मे सहोदरी ॥ एए । श्रीचंनूमीपतिनाजिनंदिता । श्रीशीलध ॥३ ॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy