SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शोलोप वनि ॥९॥ में प्रतिपाल्य निर्मलं ॥ श्रीमोक्षसौख्याऽतिश्रितां क्रमादसौ । संप्राप्स्यति श्रीरतिसुंदरी स. ती ॥ १० ॥ इति श्रीरुपल्लीयगडे श्रीसंघतिलकसूस्पिट्टावतंसश्रीसोमतिलकसूरिविरचितायां श्रीशीलतरंगिण्यां रतिसुंदरीकथा समाप्ता ॥ श्रीरस्तु ॥ पतिपरिहतानामपि महासतीनां शीलमाहात्म्यमाह ॥ मूलम् ॥-रिसिदत्ता दवदंती । कमला य कलावई विमलसीला ॥ नामग्गहणजलेण वि । कलिमलपकालणं कुणह ॥१॥ व्याख्या-झषिदत्ता तथा दवदंती तथा कमला तथा कलावती च, एताश्चतस्रोऽपि विमलशीला, प्रत्येकं परीक्षितनैर्मल्या नंदंत्विति संबंधः, माहात्म्यमाह-आस्तां स्तुत्यन्निवादनादिकं, तासां नामग्रहणजलेनापि कलिमलप्रक्षालनं कुरुत? हे नव्या इत्यध्याहार:, अयं गाथासमासार्थः, व्यासार्थस्तु कथानकेन्योऽवगंतव्यः, तत्रादौ शषिदत्ताकथा, तथाहि अत्रैव मध्यदेशेऽस्ति । पुरं श्रीरश्रमईनं ॥ वणिकपुत्र श्वानाति । श्रीदो यत्रेन्यसद्मसु ॥१॥ तत्र हेमरथो राजा । यस्य निस्त्रिंशवचरी ॥ नष्णैरप्यरिनारीणां । ववृधे नेत्रवारि ॥३६॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy