________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ३२४ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नया नृपः ॥ न जावितो मुझशैल । इव वारिदवर्षणैः ॥ ७९ ॥ दध्यौ चैषा तपः क्लिष्टा । तपरिकर्मिता ॥ समाप्ते नियमे स्वस्था - ऽवस्थतां पुनरेष्यति ॥ ८० ॥ मा विद्यथा मुधमुग्धे । पूर्यतां नियमस्तव ॥ इत्युक्त्वा स्मितलिप्तास्यो । राजा प्रतिगतः पुनः ॥ ८१ ॥ पूर्णेऽवधौ पारणांते । पुनरूचे महीभुजा ॥ श्रद्य ते संगमे नरे । बाढमुत्कंठितोऽस्म्यदं ॥ ॥ ८२ ॥ सत्याद देव सर्वत्र | स्वार्थो हि बलवत्तरः ॥ श्रद्यैव सुबहोः काला-स्निग्धं भुक्तं मया खलु ॥ ८३ ॥ तेन मे सांप्रतं सर्वं । वर्त्तते वपुराकुलं ॥ शीर्ष स्फुटति शूलादि-हृदि त्रुट्यंति संघयः ॥ ८४ ॥
इत्युक्तवत्या मदन - फलं क्षिप्त्वा मुखे रहः ॥ भुक्तं वांतं तया सर्व । कृतघ्नेनेव मर्मधीः ॥ ८५ ॥ नचे च पश्य राजें । कृतघ्नत्वमदो तनोः || तादृग्मनोज्ञं जोज्यं य-त्कणा| देवाऽशुचीकृतं || ६ || वांतं च सुभगंमन्यः । क्षुधितोऽपि हि कोऽपि किं ॥ विमुच्य बालिशं युष्मा -दृशं जोक्तुं समीहते ॥ 09 ॥ कथमित्यनुयुक्तेऽथ । पुनराद महासती ॥ किमत्र प्रकटे जावे । लक्षणीयं विचक्षण ॥ ८८ ॥ पुरोपभुक्तदारेज्यः । किमन्यदपि गर्दितं ॥
For Private And Personal
वृत्ति
॥ ३२४ ॥