SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्त झीलोपवईयामास भुमी । सपुत्रं समनोरथैः ॥ ६ ॥ सर्वे प्रमुदिता हर्षो-कर्षिसंवममानसाः॥ वाणीभूषनदत्तस्य । मेनिरे जीवनौषधं ॥ ६५ ॥ नवोदितं चंमिव । पवनंजयसंनवं ॥ प्र॥श्ए त्युजग्मुस्तदा दृष्टुं । नागराः सागरा श्व ॥६६॥ वाद्यमानेषु तूर्येषु । गीयमानोरुमंगलं ॥ चलचेलांचलं लोल-चेन्नइंदनमालिकं ॥ ६७ ॥ श्रीपादनन्नूमीशे । विछर्देन महीयसा ॥ aबूं प्रवेशयामास । सपुत्रां निजपत्तनं ॥ ६॥ युग्मं ॥ विशिष्य प्रीतितः श्वश्रू-रपि पर्याप्तचेतसा ॥ परीक्षितगुणोत्कर्षों । तां वधू बह्वमन्यत ॥ ६ ॥ प्रतिव्रतांजना श्लाध्य-नंदना कस्य नो मुदे ॥ सुनगा कल्पवल्लीव । संजाता फलशालिनी ॥ ॥ अंजनासुंदरी शुइ-वैराग्यैकतरंगिणी ॥ प्राचचाराईतं धर्म । स्मरती पूर्वजन्मनः ॥ १ ॥ पवनंजयसूनोश्व । शिलाचूरस्य संमदात् ॥ हनूमानिति नामास्य । चक्रे संबंधिसजनैः ॥ ७ ॥ प्रह्लादननृपः पुण्य-सामग्री प्राप्य निर्मला ॥ सौवराज्ये सुतं न्यस्य । स्वयं दीक्षामुपाददे ॥७॥प- वनंजयनूपालः । पृथिवीमेकलीलया ॥ पालयन परमां प्राप । प्रौढिं प्रौढपराक्रमः ॥ ४ ॥ जानकीव दाशस्थेः । शचीव त्रिदशेशितुः ॥ अंजनासुंदरी तस्य । पट्टराझीपदेऽनवत् ॥ ए॥ ३८ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy