SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शोलोप ॥श्ए॥ तत्कथाः सर्वा । आमातुलगृहाममं ॥ ५३॥ मुदितः श्रीसूर्यकेतु-नूनः पर्षदं गतः ॥ त वति त्रासीनामंजनां च । ददर्शोत्संगितार्नकां ॥ ५५ ॥ दृष्टमात्रमुपालक्ष्य । सा नर्तुमित्रमाग-५ तं ॥ सलज्जासनमुत्सृज्य । समुत्तस्थौ ससंत्रमा ॥ ५५ ॥ ज्ञापयित्वा च वृत्तांतं । मातुलाय महासती ॥ तस्मै विस्मरचित्ताय । सा स्वागतमचीकरत् ॥ ५६ ॥ तदाहृतमनादृत्य । स्नानपानाऽशनादिकं ॥ अवादीहषन्नदत्तः । प्रमोदानोगमेधुरः । अंजनासुंदरीसत्याः । सपुत्राया विलोकनात् ॥ श्रमो मे सर्वथाऽतीतः । का क्लेशः सफलात्मनः ॥ ५ ॥ विजित्य किंतु वरुणं । कुमारः पवनंजयः ॥ सोत्सवं गृहमायातः । समय नेहमनोरथैः ॥ एए । सनाथमेतया गेह-मनालोक्य समाकुलः ॥ चितां प्रवेष्टुकामोऽपि । मयाऽधारि दिनत्रयं ।। ६० ॥ तद् डुतं प्रेष्यतामेषा । केममस्तूनयोहे ॥ चिरं तवोपकारोऽ. यं । शतशाखाः प्रवाईतां ॥ ३१ ॥ समयज्ञस्तदा सोऽपि । जामातुः सुहृदा समं ॥ जामेयीं ॥ ६॥ प्रेषयामास । सपुत्रां श्वसुरालये ॥ ६ ॥ विमाने तामधारोप्य । प्रमोदावेगसत्वरः ॥ प्र. हादनपुरोद्याने-ऽवस्थाप्य पुरतो ययौ ॥ ६३ ॥ अंजनायाः सपुत्रायाः । समागमनकौतुकैः For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy