SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शोलोप ॥ए 13K त्रिवर्गसारं साम्राज्य-सुखमक्षीणपुण्यतः ॥ अंजनासुंदरी सम्य-गन्वनूदद्भुतस्थितिः वृत्ति ॥ ६ ॥ हनुमानपि तारुण्य-पुण्यांगोपांगचारिमः ॥ औदार्यशौर्यगांनीर्य-गुणैः सममवईत ॥ ७ ॥ विंशस्य तीर्थाधिपते-मुनिसुव्रतसंझिनः ॥ तीर्थे केचिदथाचार्या । विजएस्तत्र पत्तने ॥ ७० ॥ श्रुत्वा तद्देशनां जाग-रूकसंवेगदीपिका ॥ पतिमन्यर्थयामास । दीकाहेतोः पतिव्रता ॥ ए ॥ सुबहुक्तापि सा याव-कश्रचिन्नावतिष्ठते ॥ पवनंजयनूपालः प्रेमस्थेमपरस्तदा ॥ ७० ॥ अन्नंगरणवीरस्य । राज्यं दत्वा हनूमतः ॥ स्वयं संयमसाम्राज्यं । स्वीचकार प्रियासखः॥१॥ अंजनोपपदसुंदरी सती-चित्रकृच्चरितचारुचंदनं ॥ संनिधाय हृ-: दि संतु नाविनः । शीलवाससुरजीकृताशयाः ॥ २ ॥ ॥ इति श्रीरुपल्लीयगशृंगारहारश्रीसंघतिलकमूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां श्रीशीलतरंगिएयां अंजनासुंदरोमहासतीकथानकं संपूर्ण ॥ श्रीरस्तु॥ अथ श्रीनर्मदापतिव्रतोदाहरणमुदाहीयते ॥ तथाहिअस्तीह वईमानश्री-वईमानानिधं पुरं ॥ यचैत्यकेतुनिलदम्या । तय॑ते सुरपूरिव ॥ एन| For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy