SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ २६५ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir तत्रापि ते विशेषेण । समं ज्येष्टेन बंधुना ॥ दयैककारणं कर्त्तुं । न युक्तो दारुलो रणः ॥ ॥ ए८ ॥ विस्मितो नमिरप्राही —कोऽत्र मे ज्येष्टबांधवः ॥ तयोचेऽसौ चंश्यशा-स्ततः क श्रमुदीरिते ॥ ९९ ॥ नवाच सर्व संबंधं । साध्वी श्रुत्वा भूपतिः || उज्जयाऽवस्थया तस्थौ । दृष्टांत इव साऽन्वयः ॥ १०० ॥ मुझ रत्नकंबले च । पृष्टया पुष्पमालया ॥ दर्शितेऽस्य विशेषेण । प्रतीतिरुदपद्यत ॥१॥ बंधौ स प्रेमबंधोऽयं । रणाल्लघु न्यवर्त्तत ॥ मन्यंते तृणवत्प्राणानपि या मनस्विनः ||२|| आर्थिकापि ततश्चं - यशः पार्श्वे समीयुषी ॥ सर्वैरन्युचितं तत्र । वेलयेव शशीक्षणात् ॥ ३ ॥ प्रणम्य जननीं जक्त्या । हर्षोदश्रुविलोचनः ॥ सर्व व्यतिकरं मातुर्मुखादाकर्णयन्नृपः ||४|| मत्वा मिनृपं बंधुं । श्रीमचंश्यशास्ततः ॥ कामं जहर्ष केकीव । श्रुत्वा जलदगर्जितं ॥५॥ तो महाविभूत्या च । सन्मुखं तस्य सादरं ॥ श्रुत्वाऽायांतं च तं सोऽपि । हर्षात्संमुखमायौ ॥ ६ ॥ मिलितौ द्वावपि प्रीत्या । सूर्यचंइमसाविव ॥ प्रविष्टौ च पुरे तत्र । नरनारायणाविव ॥ ७ ॥ श्रश्र चंश्यशाः प्राह । पितुर्मृत्योरनंतरं । दीक्षाजिघृक्षया वत्स । न राज्ये - For Private And Personal वृत्ति ||२६||
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy