SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ २६८ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तस्यां कृष्णादिना दृष्टो । रौइध्यानपरो मृतः ॥ ८७ ॥ चतुर्थनरकावन्या-मुत्पन्नो मंत्रिस्ततः ॥ युगबाहुसुतश्चंद-यशा राज्येऽन्यषिच्यत ॥ ८८ ॥ 1 अन्यदा नमिर्त्तुः । पट्टदस्ती सितछविः ॥ प्रालानस्तंनमुन्मूल्य । गतो विंध्याचलं स्मरन् || ८ || श्रीचंश्यशसा राज्ञा । मार्गेऽग्राहि स कुंजरः ॥ चरैर्ज्ञात्वाऽथ दूतेन । मायामास तं नमिः ॥ ए० || प्राह चंश्यशा दुतं । न नीतिज्ञो ध्रुवं नमिः ॥ परहस्तगतं वस्तु । मुधैव किमु लभ्यते || १ || इत्यादि दूतमाक्षिप्य । विससर्ज महीपतिः ॥ सबलोनमिराजापि । तंप्रति त्वन्यषेणयत् ॥ ९२ ॥ तदाऽनिमुखमागच्छत्रपि चंश्यशा नृपः ॥ वारि तः शकुनैस्तस्थौ । स्थान एव चमूवृतः ॥ ९३ ॥ नमिश्च तत्रोपागत्य | रुध्वा तस्य पुरी स्थितः ॥ श्रुतो नमिजनन्याथ | वृत्तांतश्चायमार्यया ॥ ए४ ॥ कृत्वा जनकयं मामू । नरके व्रजतामिति ॥ प्रवर्त्तिन्याज्ञया साध्वी । नमेः पार्श्वमियाय सा ॥ एए ॥ तेनापि कृत्वाऽन्युज्ञानं । स्थापिता साासने वरे ॥ चिरेणाभ्यंतरप्रीति-रथवा किमु लुप्यते ॥ ए६ ॥ साध्वी बाल राजें | लक्ष्मीः कल्लोलचंचला ॥ तत्कृते समरारंभः । केवलं नरकायतिः ॥ ए७ ॥ For Private And Personal वृत्ति ॥ २६० ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy