SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ २७० ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir प्यारो मम ॥ ८ ॥ तत्त्वं प्रपद्य साम्राज्यं । सांप्रतं मां कृतार्थय ॥ इत्यादि बोधयित्वा स | नमेिं राज्येऽभ्यषिंचत || || स्वयं चंश्यशा दीक्षां । प्रपद्य स्वमसाधयत् ॥ नमिश्च नामिताराती । राज्ययमखंमितं ॥ १० ॥ श्रन्यदा नमिदेदेऽनू-पूर्व कर्मोपढौ कितः ॥ षाएमासिको महातापः । सीमेवेोष्णस्य कर्मएणः ॥ ११ ॥ तस्योपशांतये दस्त - क्वणत्कंकणभूषणाः || गौशीर्षचंदनं सर्वा । घर्षेत्यंतःपुरांगनाः ॥ १२ ॥ अग्निनालिंगितस्येव । दाहोदयस्य तस्य तु ॥ सुखाचक्रे न वलय-ध्वनिर्वीशेव शोकिनः ॥ १३ ॥ ततस्तद्दचसैकैकं । मुंचंत्यो वलयं स्त्रियः ॥ एकैकं धारयामासुः । खटत्कारनिवृत्तये || १४ || इतश्च तस्य चारित्रा- वारके कर्मबंधने ॥ त्रुटितेऽध्यवसायोऽयमुदपादि शुजायतिः ॥ १५ ॥ वलयावलिदृष्टांता - जीवो बहुपरिग्रही ॥ दुःखं वेदयते नूनं । वरमेका किता ततः ||१६|| इत्येका किविहारं स । ध्यायन दादोपशांतये ॥ स्वप्ने मेरुपरि वेत-गंजारूढं स्वमीक्षते ॥ १७ ॥ प्रातर्विमुक्तो दाहेन । जातजातिस्मृतिर्नृपः स्थापयित्वा सुतं राज्ये । स्वयं दीक्षामुपाददे || १८ || नगरी देवतादत्त - लिंगो निर्गतवानयं ॥ ममत्ववर्जि For Private And Personal वृत्ति ॥ २७० ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy