SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शीलोपते सियालत्ताए विहर; सीयालनाए नाम एगे निकंते सीहत्ताए विहर३; सियालत्ताए ना- वृत्ति - मं एगे निस्कंते सियालत्ताए विदर' इति. तत्र प्रश्रमतृतीयनंगौ सुन्नगौ, न वितरौ. ॥ स-4 ॥२४॥ र्वधर्मेन्योऽपि तद्दुःकरतामाह ___॥ मूलम् ||-दाणतवन्नावणार-धम्माहितो सुउक्कर सील ॥ श्य जाणिय नोनवा । अश्यजनं कुणह तन्नेव ॥ १० ॥ व्याख्या-दानतपोनावनादिधर्मेन्यः शीलं सुदुष्कर, सुतरां दुःखेन क्रियत इति. यदुक्तं-कणिके नावनादाने । तपोऽपि नियतस्थिति ॥ यावजीवं तु शीलस्य । दुष्करं परिशीलनं ॥१॥ इति ज्ञात्वा नो नव्याः तत्रैव शीलेऽतियत्न परमादरं कुरुत ? मा दुष्करत्वात्तउपेक्षध्वमिति गाथार्थः ॥ १० ॥ तत्प्रामाण्यमेवाह ॥ मूलम् ॥-तं दाणं सो य तवो । सो नावो तं वयं खलु पमाणं ॥ जब धरिजर सीलं । अंतररिहिययनवकीलं ॥ ११ ॥ व्याख्या-तहानं, तदेव दानं दानतया गएयते इति. ॥२५॥ तच तपः, स नावः, खलु ध्रुवं व्रतमपि तदेव प्रमाणं, यत्र दाने तपसि नावे व्रते च पाचमाणे, अंतररिपुहृदयनवकोलं अंतरंगशत्रुनाशनं शीलं ध्रीयते धार्यत इति ॥ ११ ॥ शेषन For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy