SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ २३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir तीताश्चान्यत् । समतीतं दिनत्रयं ॥ ३४ ॥ तादृक् क्षत्रियवंश्योऽपि । विश्वामित्रो महातपाः ॥ तपसो शितस्तस्माद् । दुःपाल्यं शीलमुज्ज्वलं || ३५ || स्वरूपमात्रमत्रोक्तं । ग्रंथविस्तरनीतितः ॥ भारतादवगंतव्य । उज्नयोर्विस्तरः पुनः || ३६ || अत्र प्रमुखशब्देन रेणुकादिकामुकतया प्रथिता जमदग्निप्रनृतयो ज्ञेयाः, इति गाथार्थः ॥ आस्तां मिथ्यात्वमुनयः, ज्ञाततत्वानामपि शीलडुः पाल्यत्वमाद ॥ मूलम् ॥ - जाति धम्मतत्तं । कदंति जावंति भावणानु य ॥ जवकायरावि सीलं । धरिनं पालंति नो पवरा || ए || व्याख्या -जानंति श्रवबुध्यते यथोक्तमार्गमित्यर्थः, । च कारस्य सिंहावलोकितन्यायेन न केवलं जानंति धर्मतत्वं कथयति च एतावता तत्वज्ञानदृढता निवेदिता. जावना अनित्यतादिद्वादशविधा जावयंति अनुशीलयंति, जकातरा पि संसारजीरवोऽपि, प्रवरा उत्तमकुलजातयः शीलं धृत्वा न पालयंति, सिंहवदाहत्यापि गोमा - युवत् सत्तत्वतश्चलंति, न च तद्ववदेव पालयितुं कमाः, यदागमः - ' चत्तारि पुरिसजाया पन्नत्ता, तं जहा — सीहत्ताए नामं एगे निरकंते सीहत्ताए विहरइ; सीहत्ताए नामं एगे निरकं - For Private And Personal वृत्ति ॥ २३ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy