SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप 11 24 11 www.kobatirth.org तातिचारेऽपि निरतिचारशीलाऽनुशीलितस्य माहात्म्यमाह - ॥ मूलम् ॥ कलिकारनवि जलमा - रवि सावज्जजोग निरनुवि ॥ जं नारनवि सिनइ । तं खलु सीलस्स माहप्पं ॥ १२ ॥ व्याख्या कलिकारकोऽपि संग्रामकामोऽपि, अत एव जनमारकोऽपि जनसंहारहेतुरपि, सावद्ययोग निरतोऽपि परकलत्रापहारसपत्नी संयोगादिपापव्यापारासक्तोऽपि, एवंविधोऽपि नारदो यत्सिध्यति, तत्खलु शीलस्य माहात्म्यं, शेषव्रतानि शिथिलीकृत्यापि देवर्षिर्यन्मोक्षं प्राप्नोति, स निर्मलशीलस्य प्रभावः, इति गाथार्थः ॥ ॥ १२ ॥ व्यासार्थः पुनः कथानकगम्यः ॥ तत्र च रुक्मिणीदृष्टांतः, स चायं ४ Acharya Shri Kallashsagarsuri Gyanmandir द्वारवत्यां महापुर्वी | कृष्णनामाऽचत्रयनूत् ॥ बलदेवान्वितो राज्य - मूर्जस्वलमपालयत् ॥ १ ॥ अन्यदा नारदो चाम्यन् । कलिकेलिकुतूहली ॥ हरिमंदिरमन्यागात् । प्रज्ञावैजवनास्करः ॥ २ ॥ संमुखं कतिचित्पादा-नर्घपाद्यपुरस्सरं ॥ प्रत्युक्रम्य स रामेण । मुकुंदेन नमस्कृतः ॥ ३ ॥ तत्र स्थित्वा कणं क्रीडा -लोलः शुद्धतमीयिवान || नार्चितो नामया वक्त्रं । दर्पणे वीक्षमाणया ॥ ४ ॥ देवाधीश्वरपत्न्योऽपि । मदवां न हि व्यधुः ॥ एषा For Private And Personal वृत्ति 11 24 11
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy