SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति शोलोप सा रिसीपि अवणिजा ॥ ४० ॥ व्याख्या~या स्त्री निजकांतं मुक्त्वा स्ववल्लनं परित्यज्य Ka स्वप्नेऽप्यन्यं नरं नेहते नाडाकांक्षति, आजन्म मनोवचनकायशुद्ध्या निजन्न रमेव या ध्या॥५०॥ यति सा महासती आबालब्रह्मचारिणां महर्षीणामपि स्तवनीया, आजन्मब्रह्मचारिणो म. हात्मानोऽपि तासां निरतिचारशीलगुणस्तवं कुर्वतीति हितीयगाथार्थः ॥ ४ ॥ तासामेव व्यतिरेकमाह ॥ मूलम् ॥-परपुरिससेवणीन । कुलरमणीन हवंति ज लोए । ता वेसादासीणं । पढमा रेदा कुलवदूसु ॥ ४ए || व्याख्या-यदि लोके जगति कुलरमण्यः कुलांगनाः परपुरुषसे विन्यो नवंति, इत्वों जायंते, तदा वेश्यादासीनां कुलवधूषु प्रथमा रेखा, गणिकाचे. व्योऽपि कुलवध्व एव, स्वैरचारितया अविशेषादिति तृतीयगाथार्थः ॥ ४ए । सहजनिंद्यानामपि स्त्रीणां प्रशंसाकारणमाह ॥मूलम् ||-तुबावि रमणीजा । पसंसणिज्जा सुरासुरनराणं ॥ विहिया महासई. हिं । काहिंवि अविमलसीलाहिं ॥ ५० ॥ व्याख्या-अतिविमलशीलानिः कानिरपि म For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy