SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति शीलोप हासतीनिस्तुबाऽप्यगन्नीरापि रमणीजातिः स्त्रीजातिः सुराऽसुरनराणां देवदानवमानवानां ME प्रशंसनीया वर्णनीया विहिता, महासत्यो हि शीलपरीक्षाक्षणजनितचमत्काराः स्त्रीजाति ॥५१॥ त्रिजगतोऽपि वर्णनीयां चक्रुः, तुबत्वं च तासां जगत्प्रसिई. यहागमः-तुबा गारवबहुला । च लिंदिया तहय ऽब्बलधिया य ॥ अश्सेसप्रयगान । नूवान अनो श्रीणं ॥१॥ इति चतु. पथगाभार्थः ॥ ५० ॥ तासामेव कासांचिद् दृष्टांतमन्निधित्सुराह ॥मूलम् ।।—नियसीलमहामंतेण । पबलजलणं जलं कुणंतीए ॥ सोलग्घोसणपमहो । अजवि मणहण सीयाए ।। ५१ ॥ व्याख्या-निजशीलमहामंत्रेण प्रबलज्वलनं सुदूतहुताशनं जलं कुर्वत्या सीताया महासत्या जनकराजतनूजायाः शीलोद्घोषणपटहोऽद्यापिध्वनद्ध्वनति प्रतिशब्दैरिव शीलढक्का शब्दायते, यक्ष मणहणति' सानुकरणं वचनं. श्रीरामेण दशकंघरे पंचत्वमुपनीते जानकी शीलनंगाशंकाऽपनोदाय सुराऽसुरनरसम- ज्वलत्खदिरांगारखातिकां प्रविश्य तत्कालं शीलप्रनावप्राउजूतजलपूरोपरिप्लवमानकनकनलिनकर्णिकासीना जयजयारावैर्जगत्कुदिन्नरियशाः समजनिष्टेति गायासमासार्थः, व्या ॥२५॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy