SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir शीलोपतमहासमृद्धिः ॥ इहाऽपरत्रापि सुखैकन्नोगी। जातो गृहस्थोऽपि स वंकचूलः ॥५॥ इति श्रीरुपल्लीयगचे श्रीसंघतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां श्री. ॥श्वएशीलोपदेशमालावृत्तौ श्रीशीलतरंगिण्यां वंकचूलकथानकं समाप्तं ॥ श्रीरस्तु ॥ अथ गृहस्थन्नावे महासतीनां शीलप्रनावमन्निधित्सुस्तासामेव गुणश्लाघां गाथाचतुष्टयेनाह ॥ मूलम् ||-अरकलियसीलविमला । महिला धवलेश तिन्निवि कुलाई ॥ इह परलोएसु तहा। जसमसमसुहं च पावे ॥४७॥ व्याख्या-अस्खलितशील विमला निरतीचा. रचारुचतुर्थव्रतपालननिर्मला महिला त्रीण्यपि कुलानि धवलयति, पितृमातृश्वसुराणां गोत्राणि प्रकटयति, तथा न केवलं कुलान्येव श्लाघां नयति, इहपरलोकयोर्यशः कीर्ति च असमसुखमसामान्यं सौख्यं च प्राप्नोति, यहि लोके यशः शीलमाहात्म्यदर्शनेन जनश्लाघां, परलोके च । तत्पालनसामर्थ्यादेव स्वर्गमोकादिसौख्यप्राप्तिनवति, प्राकृतत्वाद् हिवचनस्य बहुवचनमिति गाथार्थः ॥ ७ ॥ तासामेव स्वरूपप्रतिपादनसहचरीं श्लाघामाह ॥ मूलम् ।।-जा नियकंतं मुत्तुं । सुवणेवि न ईहए नरं अन्नं ॥ आबालबनयारी य । ॥णा For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy