SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ १८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir यानां रक्षणं, अवनीनाथो नरेंशः, अपि शब्दाद् इमकोऽपि पुरुषः पुमान् धर्माधारः, नारी स्त्री मोक्षसाधक रत्नत्रयधारिणी, जात्यपेक्षया सर्वेषामेकवचनं, सदा निरंतरं सर्वाण्येतानि पवित्रायेव प्रति गौरवं लनंते; शीलवंत एव पूज्याः सुगतिगमनयोग्याश्च भवतीति शेषः ॥ ५ ॥ इतरनरप्रवृत्तये दुःकरकारकत्वेन शीलकलितानेव गाथायेनोपश्लोकयन्नाह— ॥ मूलम् ॥ - दायार सिरोमलिलो । के के न हुया जयंमि सप्पुरिसा | के के न संति किं पुरा । श्रवच्चियधरियसीलनरा ॥ ६ ॥ बठ्ठठ्ठमदसमाइ - तवमाणावि हु व नग्गतवं ॥ अकलियतील विमला । जयंमि विरला महामुलिलो ॥ ७ ॥ व्याख्या - जगति नू दातृशिरोमणोऽदान्याः के के सत्पुरुषा न जूता न जाताः ? यदाहुः - कर्णश्वर्म शि बिसं । जीवं जीमूतवाहनः । ददौ दधीचिरस्थीनि । नास्त्यदेयं महात्मनां ॥ १ ॥ के के वन संति न विद्यते सत्पुरुषा दातारः ? कृपाईतया ये स्वजीवमपि तुलया तोलयंति, पुनः स्तोका एव घृतशीलनराः सत्पुरुषा अपीतिशेषः || ६ || द्वितीयगाथार्थमाह-पष्टाष्टमद - शमादि श्रतीव तपस्तप्यमाना अपि खु निश्चयेन जगति अस्खलितशील विमलाः श्रखंमित For Private And Personal वृत्ति ॥ १८ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy