SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति शीलोप० ॥ पुत्राऽनावान्नमोऽदत्त । जामात्रे राज्यसंपदं ॥१३ ॥ स्वयं महाविनूत्या तु । दत्वा वांनि- Jan तमर्थिनां ॥ चारित्रमुररीकृत्य । निष्कलंकमपालयत् ॥ १४ ॥ पुण्यपालमहीपालो । जिनध॥ १७॥ मैं प्रत्नावयन् ॥ साम्राज्यं पालयामास । चिरं सन्नोतिपेशलः ॥ १५ ॥ यौवनं निधनारूढं । श्रीनराः कणनंगुराः ॥ कायोऽपायशतोपेत-स्तस्माइमें मतिं कुरु ॥ १६ ॥ इत्युक्तो गुणसुंदर्या । पुत्र राज्ये सुलोचनं ॥ निवेश्य दंपती दीक्षां । जगृहाते महोत्सवात् ।। १७ ॥ निरतीचारचारित्र-मनुपाल्य चिराय तौ ॥ प्रापतुर्मोदमहीण-सुखमक्षयमव्ययं ॥ १७ ॥ ये शीलमाणिक्यमखममेत-यत्नेन धीरा हृदि धारयति ॥ ते स्युः परत्रेह च वांरितार्थ-प्राप्तिप्रहृष्टा गुणसुंदरीव ॥ १५ ॥ इति श्रीगुणसुंदरी कथा ॥ सिः साधकेषु धर्मोपायांतरेषु सत्स्वपि शीलमेव परमार्थतस्तत्कारणमित्याह ॥ मूलम् ।।—देवो गुरू य धम्मो । वयं तवं गुत्तिमवणिनाहोवि । पुरिसो नारीविस- या। सीलपविताई अग्छति ॥ ५॥ व्याख्या-देवः शासनादिकरः, गुरुर्धर्माचार्यः, धर्मो हेयोपायोपदेशो, व्रतं दीदांगीकारः, तपो बाह्याभ्यंतरत्नेदाद् हादशनेदं, गुप्तिर्मनोवचनका. १७॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy